ભગવાન શિવને સમર્પિત મહાશિવરાત્રીનો તહેવાર આજે 26 ફેબ્રુઆરીના રોજ છે. આ દિવસે શિવ મંદિરો અને ઘરોમાં ભગવાન મહાદેવનો જલાભિષેક અને પૂજા કરવામાં આવે છે. હિન્દુ માન્યતાઓ અનુસાર, મહાશિવરાત્રીના દિવસે શિવ પૂજા દરમિયાન ભગવાન શિવના 108 નામોનો જાપ કરવો ખૂબ જ શુભ માનવામાં આવે છે. એવું કહેવાય છે કે આમ કરવાથી ભગવાન શિવ પ્રસન્ન થાય છે અને તેમની કૃપાથી જાતકને ઇચ્છિત ફળ મળે છે. ભગવાન શિવના ૧૦૮ નામ જાણો-
- ॐ शिवाय नमः
- ॐ महेश्वराय नमः
- ॐ शंभवे नमः
- ॐ पिनाकिने नमः
- ॐ शशिशेखराय नमः
- ॐ वामदेवाय नमः
- ॐ विरूपाक्षाय नमः
- ॐ कपर्दिने नमः
- ॐ नीललोहिताय नमः
- ॐ शंकराय नमः
- ॐ शूलपाणये नमः
- ॐ खट्वांगिने नमः
- ॐ विष्णुवल्लभाय नमः
- ॐ शिपिविष्टाय नमः
- ॐ अंबिकानाथाय नमः
- ॐ श्रीकण्ठाय नमः
- ॐ भक्तवत्सलाय नमः
- ॐ भवाय नमः
- ॐ शर्वाय नमः
- ॐ त्रिलोकेशाय नमः
- ॐ शितिकण्ठाय नमः
- ॐ शिवा प्रियाय नमः
- ॐ उग्राय नमः
- ॐ कपालिने नमः
- ॐ कामारये नमः
- ॐ अन्धकासुरसूदनाय नमः
- ॐ गंगाधराय नमः
- ॐ ललाटाक्षाय नमः
- ॐ कालकालाय नमः
- ॐ कृपानिधये नमः
- ॐ भीमाय नमः
- ॐ परशुहस्ताय नमः
- ॐ मृगपाणये नमः
- ॐ जटाधराय नमः
- ॐ कैलाशवासिने नमः
- ॐ कवचिने नमः
- ॐ कठोराय नमः
- ॐ त्रिपुरान्तकाय नमः
- ॐ वृषांकाय नमः
- ॐ वृषभारूढाय नमः
- ॐ भस्मोद्धूलितविग्रहाय नमः
- ॐ सामप्रियाय नमः
- ॐ स्वरमयाय नमः
- ॐ त्रयीमूर्तये नमः
- ॐ अनीश्वराय नम:
- ॐ सर्वज्ञाय नमः
- ॐ परमात्मने नमः
- ॐ सोमसूर्याग्निलोचनाय नमः
- ॐ हविषे नमः
- ॐ यज्ञमयाय नमः
- ॐ सोमाय नमः
- ॐ पंचवक्त्राय नमः
- ॐ सदाशिवाय नमः
- ॐ विश्वेश्वराय नमः
- ॐ वीरभद्राय नमः
- ॐ गणनाथाय नमः
- ॐ प्रजापतये नमः
- ॐ हिरण्यरेतसे नमः
- ॐ दुर्धर्षाय नमः
- ॐ गिरीशाय नमः
- ॐ गिरिशाय नमः
- ॐ अनघाय नमः
- ॐ भुजंगभूषणाय नमः
- ॐ भर्गाय नमः
- ॐ गिरिधन्वने नमः
- ॐ गिरिप्रियाय नमः
- ॐ कृत्तिवाससे नमः
- ॐ पुरारातये नमः
- ॐ भगवते नमः
- ॐ प्रमथाधिपाय नमः
- ॐ मृत्युंजयाय नमः
- ॐ सूक्ष्मतनवे नमः
- ॐ जगद्व्यापिने नमः
- ॐ जगद्गुरुवे नमः
- ॐ व्योमकेशाय नमः
- ॐ महासेनजनकाय नमः
- ॐ चारुविक्रमाय नमः
- ॐ रुद्राय नमः
- ॐ भूतपतये नमः
- ॐ स्थाणवे नमः
- ॐ अहिर्बुध्न्याय नमः
- ॐ दिगंबराय नमः
- ॐ अष्टमूर्तये नमः
- ॐ अनेकात्मने नमः
- ॐ सात्विकाय नमः
- ॐ शुद्धविग्रहाय नमः
- ॐ शाश्वताय नमः
- ॐ खण्डपरशवे नमः
- ॐ अजाय नमः
- ॐ पाशविमोचकाय नमः
- ॐ मृडाय नमः
- ॐ पशुपतये नमः
- ॐ देवाय नमः
- ॐ महादेवाय नमः
- ॐ अव्ययाय नमः
- ॐ हरये नमः
- ॐ भगनेत्रभिदे नमः
- ॐ अव्यक्ताय नमः
- ॐ दक्षाध्वरहराय नमः
- ॐ हराय नमः
- ॐ पूषदन्तभिदे नमः
- ॐ अव्यग्राय नमः
- ॐ सहस्राक्षाय नमः
- ॐ सहस्रपदे नमः
- ॐ अपवर्गप्रदाय नमः
- ॐ अनन्ताय नमः
- ॐ तारकाय नमः
- ॐ परमेश्वराय नमः